Declension table of ?kvatyaka

Deva

NeuterSingularDualPlural
Nominativekvatyakam kvatyake kvatyakāni
Vocativekvatyaka kvatyake kvatyakāni
Accusativekvatyakam kvatyake kvatyakāni
Instrumentalkvatyakena kvatyakābhyām kvatyakaiḥ
Dativekvatyakāya kvatyakābhyām kvatyakebhyaḥ
Ablativekvatyakāt kvatyakābhyām kvatyakebhyaḥ
Genitivekvatyakasya kvatyakayoḥ kvatyakānām
Locativekvatyake kvatyakayoḥ kvatyakeṣu

Compound kvatyaka -

Adverb -kvatyakam -kvatyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria