Declension table of ?kvatyaka

Deva

MasculineSingularDualPlural
Nominativekvatyakaḥ kvatyakau kvatyakāḥ
Vocativekvatyaka kvatyakau kvatyakāḥ
Accusativekvatyakam kvatyakau kvatyakān
Instrumentalkvatyakena kvatyakābhyām kvatyakaiḥ kvatyakebhiḥ
Dativekvatyakāya kvatyakābhyām kvatyakebhyaḥ
Ablativekvatyakāt kvatyakābhyām kvatyakebhyaḥ
Genitivekvatyakasya kvatyakayoḥ kvatyakānām
Locativekvatyake kvatyakayoḥ kvatyakeṣu

Compound kvatyaka -

Adverb -kvatyakam -kvatyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria