Declension table of ?kvathitadrava

Deva

MasculineSingularDualPlural
Nominativekvathitadravaḥ kvathitadravau kvathitadravāḥ
Vocativekvathitadrava kvathitadravau kvathitadravāḥ
Accusativekvathitadravam kvathitadravau kvathitadravān
Instrumentalkvathitadraveṇa kvathitadravābhyām kvathitadravaiḥ kvathitadravebhiḥ
Dativekvathitadravāya kvathitadravābhyām kvathitadravebhyaḥ
Ablativekvathitadravāt kvathitadravābhyām kvathitadravebhyaḥ
Genitivekvathitadravasya kvathitadravayoḥ kvathitadravāṇām
Locativekvathitadrave kvathitadravayoḥ kvathitadraveṣu

Compound kvathitadrava -

Adverb -kvathitadravam -kvathitadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria