Declension table of ?kvastha

Deva

MasculineSingularDualPlural
Nominativekvasthaḥ kvasthau kvasthāḥ
Vocativekvastha kvasthau kvasthāḥ
Accusativekvastham kvasthau kvasthān
Instrumentalkvasthena kvasthābhyām kvasthaiḥ kvasthebhiḥ
Dativekvasthāya kvasthābhyām kvasthebhyaḥ
Ablativekvasthāt kvasthābhyām kvasthebhyaḥ
Genitivekvasthasya kvasthayoḥ kvasthānām
Locativekvasthe kvasthayoḥ kvastheṣu

Compound kvastha -

Adverb -kvastham -kvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria