Declension table of ?kvanivāsa

Deva

MasculineSingularDualPlural
Nominativekvanivāsaḥ kvanivāsau kvanivāsāḥ
Vocativekvanivāsa kvanivāsau kvanivāsāḥ
Accusativekvanivāsam kvanivāsau kvanivāsān
Instrumentalkvanivāsena kvanivāsābhyām kvanivāsaiḥ kvanivāsebhiḥ
Dativekvanivāsāya kvanivāsābhyām kvanivāsebhyaḥ
Ablativekvanivāsāt kvanivāsābhyām kvanivāsebhyaḥ
Genitivekvanivāsasya kvanivāsayoḥ kvanivāsānām
Locativekvanivāse kvanivāsayoḥ kvanivāseṣu

Compound kvanivāsa -

Adverb -kvanivāsam -kvanivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria