Declension table of ?kvajanman

Deva

NeuterSingularDualPlural
Nominativekvajanma kvajanmanī kvajanmāni
Vocativekvajanman kvajanma kvajanmanī kvajanmāni
Accusativekvajanma kvajanmanī kvajanmāni
Instrumentalkvajanmanā kvajanmabhyām kvajanmabhiḥ
Dativekvajanmane kvajanmabhyām kvajanmabhyaḥ
Ablativekvajanmanaḥ kvajanmabhyām kvajanmabhyaḥ
Genitivekvajanmanaḥ kvajanmanoḥ kvajanmanām
Locativekvajanmani kvajanmanoḥ kvajanmasu

Compound kvajanma -

Adverb -kvajanma -kvajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria