Declension table of ?kvajanman

Deva

MasculineSingularDualPlural
Nominativekvajanmā kvajanmānau kvajanmānaḥ
Vocativekvajanman kvajanmānau kvajanmānaḥ
Accusativekvajanmānam kvajanmānau kvajanmanaḥ
Instrumentalkvajanmanā kvajanmabhyām kvajanmabhiḥ
Dativekvajanmane kvajanmabhyām kvajanmabhyaḥ
Ablativekvajanmanaḥ kvajanmabhyām kvajanmabhyaḥ
Genitivekvajanmanaḥ kvajanmanoḥ kvajanmanām
Locativekvajanmani kvajanmanoḥ kvajanmasu

Compound kvajanma -

Adverb -kvajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria