Declension table of ?kvaṅgu

Deva

MasculineSingularDualPlural
Nominativekvaṅguḥ kvaṅgū kvaṅgavaḥ
Vocativekvaṅgo kvaṅgū kvaṅgavaḥ
Accusativekvaṅgum kvaṅgū kvaṅgūn
Instrumentalkvaṅgunā kvaṅgubhyām kvaṅgubhiḥ
Dativekvaṅgave kvaṅgubhyām kvaṅgubhyaḥ
Ablativekvaṅgoḥ kvaṅgubhyām kvaṅgubhyaḥ
Genitivekvaṅgoḥ kvaṅgvoḥ kvaṅgūnām
Locativekvaṅgau kvaṅgvoḥ kvaṅguṣu

Compound kvaṅgu -

Adverb -kvaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria