Declension table of ?kvadhaḥstha

Deva

MasculineSingularDualPlural
Nominativekvadhaḥsthaḥ kvadhaḥsthau kvadhaḥsthāḥ
Vocativekvadhaḥstha kvadhaḥsthau kvadhaḥsthāḥ
Accusativekvadhaḥstham kvadhaḥsthau kvadhaḥsthān
Instrumentalkvadhaḥsthena kvadhaḥsthābhyām kvadhaḥsthaiḥ kvadhaḥsthebhiḥ
Dativekvadhaḥsthāya kvadhaḥsthābhyām kvadhaḥsthebhyaḥ
Ablativekvadhaḥsthāt kvadhaḥsthābhyām kvadhaḥsthebhyaḥ
Genitivekvadhaḥsthasya kvadhaḥsthayoḥ kvadhaḥsthānām
Locativekvadhaḥsthe kvadhaḥsthayoḥ kvadhaḥstheṣu

Compound kvadhaḥstha -

Adverb -kvadhaḥstham -kvadhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria