Declension table of ?kvāthi

Deva

MasculineSingularDualPlural
Nominativekvāthiḥ kvāthī kvāthayaḥ
Vocativekvāthe kvāthī kvāthayaḥ
Accusativekvāthim kvāthī kvāthīn
Instrumentalkvāthinā kvāthibhyām kvāthibhiḥ
Dativekvāthaye kvāthibhyām kvāthibhyaḥ
Ablativekvātheḥ kvāthibhyām kvāthibhyaḥ
Genitivekvātheḥ kvāthyoḥ kvāthīnām
Locativekvāthau kvāthyoḥ kvāthiṣu

Compound kvāthi -

Adverb -kvāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria