Declension table of ?kvācitkī

Deva

FeminineSingularDualPlural
Nominativekvācitkī kvācitkyau kvācitkyaḥ
Vocativekvācitki kvācitkyau kvācitkyaḥ
Accusativekvācitkīm kvācitkyau kvācitkīḥ
Instrumentalkvācitkyā kvācitkībhyām kvācitkībhiḥ
Dativekvācitkyai kvācitkībhyām kvācitkībhyaḥ
Ablativekvācitkyāḥ kvācitkībhyām kvācitkībhyaḥ
Genitivekvācitkyāḥ kvācitkyoḥ kvācitkīnām
Locativekvācitkyām kvācitkyoḥ kvācitkīṣu

Compound kvācitki - kvācitkī -

Adverb -kvācitki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria