Declension table of ?kvācitka

Deva

NeuterSingularDualPlural
Nominativekvācitkam kvācitke kvācitkāni
Vocativekvācitka kvācitke kvācitkāni
Accusativekvācitkam kvācitke kvācitkāni
Instrumentalkvācitkena kvācitkābhyām kvācitkaiḥ
Dativekvācitkāya kvācitkābhyām kvācitkebhyaḥ
Ablativekvācitkāt kvācitkābhyām kvācitkebhyaḥ
Genitivekvācitkasya kvācitkayoḥ kvācitkānām
Locativekvācitke kvācitkayoḥ kvācitkeṣu

Compound kvācitka -

Adverb -kvācitkam -kvācitkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria