Declension table of ?kvācitka

Deva

MasculineSingularDualPlural
Nominativekvācitkaḥ kvācitkau kvācitkāḥ
Vocativekvācitka kvācitkau kvācitkāḥ
Accusativekvācitkam kvācitkau kvācitkān
Instrumentalkvācitkena kvācitkābhyām kvācitkaiḥ kvācitkebhiḥ
Dativekvācitkāya kvācitkābhyām kvācitkebhyaḥ
Ablativekvācitkāt kvācitkābhyām kvācitkebhyaḥ
Genitivekvācitkasya kvācitkayoḥ kvācitkānām
Locativekvācitke kvācitkayoḥ kvācitkeṣu

Compound kvācitka -

Adverb -kvācitkam -kvācitkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria