Declension table of kvaṇitaveṇu

Deva

NeuterSingularDualPlural
Nominativekvaṇitaveṇu kvaṇitaveṇunī kvaṇitaveṇūni
Vocativekvaṇitaveṇu kvaṇitaveṇunī kvaṇitaveṇūni
Accusativekvaṇitaveṇu kvaṇitaveṇunī kvaṇitaveṇūni
Instrumentalkvaṇitaveṇunā kvaṇitaveṇubhyām kvaṇitaveṇubhiḥ
Dativekvaṇitaveṇune kvaṇitaveṇubhyām kvaṇitaveṇubhyaḥ
Ablativekvaṇitaveṇunaḥ kvaṇitaveṇubhyām kvaṇitaveṇubhyaḥ
Genitivekvaṇitaveṇunaḥ kvaṇitaveṇunoḥ kvaṇitaveṇūnām
Locativekvaṇitaveṇuni kvaṇitaveṇunoḥ kvaṇitaveṇuṣu

Compound kvaṇitaveṇu -

Adverb -kvaṇitaveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria