Declension table of ?kuñjarapādapa

Deva

MasculineSingularDualPlural
Nominativekuñjarapādapaḥ kuñjarapādapau kuñjarapādapāḥ
Vocativekuñjarapādapa kuñjarapādapau kuñjarapādapāḥ
Accusativekuñjarapādapam kuñjarapādapau kuñjarapādapān
Instrumentalkuñjarapādapena kuñjarapādapābhyām kuñjarapādapaiḥ kuñjarapādapebhiḥ
Dativekuñjarapādapāya kuñjarapādapābhyām kuñjarapādapebhyaḥ
Ablativekuñjarapādapāt kuñjarapādapābhyām kuñjarapādapebhyaḥ
Genitivekuñjarapādapasya kuñjarapādapayoḥ kuñjarapādapānām
Locativekuñjarapādape kuñjarapādapayoḥ kuñjarapādapeṣu

Compound kuñjarapādapa -

Adverb -kuñjarapādapam -kuñjarapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria