Declension table of ?kuñjarakara

Deva

MasculineSingularDualPlural
Nominativekuñjarakaraḥ kuñjarakarau kuñjarakarāḥ
Vocativekuñjarakara kuñjarakarau kuñjarakarāḥ
Accusativekuñjarakaram kuñjarakarau kuñjarakarān
Instrumentalkuñjarakareṇa kuñjarakarābhyām kuñjarakaraiḥ kuñjarakarebhiḥ
Dativekuñjarakarāya kuñjarakarābhyām kuñjarakarebhyaḥ
Ablativekuñjarakarāt kuñjarakarābhyām kuñjarakarebhyaḥ
Genitivekuñjarakarasya kuñjarakarayoḥ kuñjarakarāṇām
Locativekuñjarakare kuñjarakarayoḥ kuñjarakareṣu

Compound kuñjarakara -

Adverb -kuñjarakaram -kuñjarakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria