Declension table of ?kuñjarakṣāramūla

Deva

NeuterSingularDualPlural
Nominativekuñjarakṣāramūlam kuñjarakṣāramūle kuñjarakṣāramūlāni
Vocativekuñjarakṣāramūla kuñjarakṣāramūle kuñjarakṣāramūlāni
Accusativekuñjarakṣāramūlam kuñjarakṣāramūle kuñjarakṣāramūlāni
Instrumentalkuñjarakṣāramūlena kuñjarakṣāramūlābhyām kuñjarakṣāramūlaiḥ
Dativekuñjarakṣāramūlāya kuñjarakṣāramūlābhyām kuñjarakṣāramūlebhyaḥ
Ablativekuñjarakṣāramūlāt kuñjarakṣāramūlābhyām kuñjarakṣāramūlebhyaḥ
Genitivekuñjarakṣāramūlasya kuñjarakṣāramūlayoḥ kuñjarakṣāramūlānām
Locativekuñjarakṣāramūle kuñjarakṣāramūlayoḥ kuñjarakṣāramūleṣu

Compound kuñjarakṣāramūla -

Adverb -kuñjarakṣāramūlam -kuñjarakṣāramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria