Declension table of ?kuñjarāśana

Deva

NeuterSingularDualPlural
Nominativekuñjarāśanam kuñjarāśane kuñjarāśanāni
Vocativekuñjarāśana kuñjarāśane kuñjarāśanāni
Accusativekuñjarāśanam kuñjarāśane kuñjarāśanāni
Instrumentalkuñjarāśanena kuñjarāśanābhyām kuñjarāśanaiḥ
Dativekuñjarāśanāya kuñjarāśanābhyām kuñjarāśanebhyaḥ
Ablativekuñjarāśanāt kuñjarāśanābhyām kuñjarāśanebhyaḥ
Genitivekuñjarāśanasya kuñjarāśanayoḥ kuñjarāśanānām
Locativekuñjarāśane kuñjarāśanayoḥ kuñjarāśaneṣu

Compound kuñjarāśana -

Adverb -kuñjarāśanam -kuñjarāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria