Declension table of ?kuñjarāroha

Deva

MasculineSingularDualPlural
Nominativekuñjarārohaḥ kuñjarārohau kuñjarārohāḥ
Vocativekuñjarāroha kuñjarārohau kuñjarārohāḥ
Accusativekuñjarāroham kuñjarārohau kuñjarārohān
Instrumentalkuñjarāroheṇa kuñjarārohābhyām kuñjarārohaiḥ kuñjarārohebhiḥ
Dativekuñjarārohāya kuñjarārohābhyām kuñjarārohebhyaḥ
Ablativekuñjarārohāt kuñjarārohābhyām kuñjarārohebhyaḥ
Genitivekuñjarārohasya kuñjarārohayoḥ kuñjarārohāṇām
Locativekuñjarārohe kuñjarārohayoḥ kuñjarāroheṣu

Compound kuñjarāroha -

Adverb -kuñjarāroham -kuñjarārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria