Declension table of ?kuñjarānīka

Deva

NeuterSingularDualPlural
Nominativekuñjarānīkam kuñjarānīke kuñjarānīkāni
Vocativekuñjarānīka kuñjarānīke kuñjarānīkāni
Accusativekuñjarānīkam kuñjarānīke kuñjarānīkāni
Instrumentalkuñjarānīkena kuñjarānīkābhyām kuñjarānīkaiḥ
Dativekuñjarānīkāya kuñjarānīkābhyām kuñjarānīkebhyaḥ
Ablativekuñjarānīkāt kuñjarānīkābhyām kuñjarānīkebhyaḥ
Genitivekuñjarānīkasya kuñjarānīkayoḥ kuñjarānīkānām
Locativekuñjarānīke kuñjarānīkayoḥ kuñjarānīkeṣu

Compound kuñjarānīka -

Adverb -kuñjarānīkam -kuñjarānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria