Declension table of ?kuñjala

Deva

MasculineSingularDualPlural
Nominativekuñjalaḥ kuñjalau kuñjalāḥ
Vocativekuñjala kuñjalau kuñjalāḥ
Accusativekuñjalam kuñjalau kuñjalān
Instrumentalkuñjalena kuñjalābhyām kuñjalaiḥ kuñjalebhiḥ
Dativekuñjalāya kuñjalābhyām kuñjalebhyaḥ
Ablativekuñjalāt kuñjalābhyām kuñjalebhyaḥ
Genitivekuñjalasya kuñjalayoḥ kuñjalānām
Locativekuñjale kuñjalayoḥ kuñjaleṣu

Compound kuñjala -

Adverb -kuñjalam -kuñjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria