Declension table of kuñja

Deva

MasculineSingularDualPlural
Nominativekuñjaḥ kuñjau kuñjāḥ
Vocativekuñja kuñjau kuñjāḥ
Accusativekuñjam kuñjau kuñjān
Instrumentalkuñjena kuñjābhyām kuñjaiḥ kuñjebhiḥ
Dativekuñjāya kuñjābhyām kuñjebhyaḥ
Ablativekuñjāt kuñjābhyām kuñjebhyaḥ
Genitivekuñjasya kuñjayoḥ kuñjānām
Locativekuñje kuñjayoḥ kuñjeṣu

Compound kuñja -

Adverb -kuñjam -kuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria