Declension table of ?kuñcī

Deva

FeminineSingularDualPlural
Nominativekuñcī kuñcyau kuñcyaḥ
Vocativekuñci kuñcyau kuñcyaḥ
Accusativekuñcīm kuñcyau kuñcīḥ
Instrumentalkuñcyā kuñcībhyām kuñcībhiḥ
Dativekuñcyai kuñcībhyām kuñcībhyaḥ
Ablativekuñcyāḥ kuñcībhyām kuñcībhyaḥ
Genitivekuñcyāḥ kuñcyoḥ kuñcīnām
Locativekuñcyām kuñcyoḥ kuñcīṣu

Compound kuñci - kuñcī -

Adverb -kuñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria