Declension table of kuñci

Deva

FeminineSingularDualPlural
Nominativekuñciḥ kuñcī kuñcayaḥ
Vocativekuñce kuñcī kuñcayaḥ
Accusativekuñcim kuñcī kuñcīḥ
Instrumentalkuñcyā kuñcibhyām kuñcibhiḥ
Dativekuñcyai kuñcaye kuñcibhyām kuñcibhyaḥ
Ablativekuñcyāḥ kuñceḥ kuñcibhyām kuñcibhyaḥ
Genitivekuñcyāḥ kuñceḥ kuñcyoḥ kuñcīnām
Locativekuñcyām kuñcau kuñcyoḥ kuñciṣu

Compound kuñci -

Adverb -kuñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria