Declension table of kuñcana

Deva

NeuterSingularDualPlural
Nominativekuñcanam kuñcane kuñcanāni
Vocativekuñcana kuñcane kuñcanāni
Accusativekuñcanam kuñcane kuñcanāni
Instrumentalkuñcanena kuñcanābhyām kuñcanaiḥ
Dativekuñcanāya kuñcanābhyām kuñcanebhyaḥ
Ablativekuñcanāt kuñcanābhyām kuñcanebhyaḥ
Genitivekuñcanasya kuñcanayoḥ kuñcanānām
Locativekuñcane kuñcanayoḥ kuñcaneṣu

Compound kuñcana -

Adverb -kuñcanam -kuñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria