Declension table of ?kuśrutā

Deva

FeminineSingularDualPlural
Nominativekuśrutā kuśrute kuśrutāḥ
Vocativekuśrute kuśrute kuśrutāḥ
Accusativekuśrutām kuśrute kuśrutāḥ
Instrumentalkuśrutayā kuśrutābhyām kuśrutābhiḥ
Dativekuśrutāyai kuśrutābhyām kuśrutābhyaḥ
Ablativekuśrutāyāḥ kuśrutābhyām kuśrutābhyaḥ
Genitivekuśrutāyāḥ kuśrutayoḥ kuśrutānām
Locativekuśrutāyām kuśrutayoḥ kuśrutāsu

Adverb -kuśrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria