Declension table of ?kuśruta

Deva

NeuterSingularDualPlural
Nominativekuśrutam kuśrute kuśrutāni
Vocativekuśruta kuśrute kuśrutāni
Accusativekuśrutam kuśrute kuśrutāni
Instrumentalkuśrutena kuśrutābhyām kuśrutaiḥ
Dativekuśrutāya kuśrutābhyām kuśrutebhyaḥ
Ablativekuśrutāt kuśrutābhyām kuśrutebhyaḥ
Genitivekuśrutasya kuśrutayoḥ kuśrutānām
Locativekuśrute kuśrutayoḥ kuśruteṣu

Compound kuśruta -

Adverb -kuśrutam -kuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria