Declension table of ?kuśruta

Deva

MasculineSingularDualPlural
Nominativekuśrutaḥ kuśrutau kuśrutāḥ
Vocativekuśruta kuśrutau kuśrutāḥ
Accusativekuśrutam kuśrutau kuśrutān
Instrumentalkuśrutena kuśrutābhyām kuśrutaiḥ kuśrutebhiḥ
Dativekuśrutāya kuśrutābhyām kuśrutebhyaḥ
Ablativekuśrutāt kuśrutābhyām kuśrutebhyaḥ
Genitivekuśrutasya kuśrutayoḥ kuśrutānām
Locativekuśrute kuśrutayoḥ kuśruteṣu

Compound kuśruta -

Adverb -kuśrutam -kuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria