Declension table of ?kuśitā

Deva

FeminineSingularDualPlural
Nominativekuśitā kuśite kuśitāḥ
Vocativekuśite kuśite kuśitāḥ
Accusativekuśitām kuśite kuśitāḥ
Instrumentalkuśitayā kuśitābhyām kuśitābhiḥ
Dativekuśitāyai kuśitābhyām kuśitābhyaḥ
Ablativekuśitāyāḥ kuśitābhyām kuśitābhyaḥ
Genitivekuśitāyāḥ kuśitayoḥ kuśitānām
Locativekuśitāyām kuśitayoḥ kuśitāsu

Adverb -kuśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria