Declension table of ?kuśita

Deva

NeuterSingularDualPlural
Nominativekuśitam kuśite kuśitāni
Vocativekuśita kuśite kuśitāni
Accusativekuśitam kuśite kuśitāni
Instrumentalkuśitena kuśitābhyām kuśitaiḥ
Dativekuśitāya kuśitābhyām kuśitebhyaḥ
Ablativekuśitāt kuśitābhyām kuśitebhyaḥ
Genitivekuśitasya kuśitayoḥ kuśitānām
Locativekuśite kuśitayoḥ kuśiteṣu

Compound kuśita -

Adverb -kuśitam -kuśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria