Declension table of ?kuśita

Deva

MasculineSingularDualPlural
Nominativekuśitaḥ kuśitau kuśitāḥ
Vocativekuśita kuśitau kuśitāḥ
Accusativekuśitam kuśitau kuśitān
Instrumentalkuśitena kuśitābhyām kuśitaiḥ kuśitebhiḥ
Dativekuśitāya kuśitābhyām kuśitebhyaḥ
Ablativekuśitāt kuśitābhyām kuśitebhyaḥ
Genitivekuśitasya kuśitayoḥ kuśitānām
Locativekuśite kuśitayoḥ kuśiteṣu

Compound kuśita -

Adverb -kuśitam -kuśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria