Declension table of ?kuśigrāmaka

Deva

MasculineSingularDualPlural
Nominativekuśigrāmakaḥ kuśigrāmakau kuśigrāmakāḥ
Vocativekuśigrāmaka kuśigrāmakau kuśigrāmakāḥ
Accusativekuśigrāmakam kuśigrāmakau kuśigrāmakān
Instrumentalkuśigrāmakeṇa kuśigrāmakābhyām kuśigrāmakaiḥ kuśigrāmakebhiḥ
Dativekuśigrāmakāya kuśigrāmakābhyām kuśigrāmakebhyaḥ
Ablativekuśigrāmakāt kuśigrāmakābhyām kuśigrāmakebhyaḥ
Genitivekuśigrāmakasya kuśigrāmakayoḥ kuśigrāmakāṇām
Locativekuśigrāmake kuśigrāmakayoḥ kuśigrāmakeṣu

Compound kuśigrāmaka -

Adverb -kuśigrāmakam -kuśigrāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria