Declension table of ?kuśeśayākṣā

Deva

FeminineSingularDualPlural
Nominativekuśeśayākṣā kuśeśayākṣe kuśeśayākṣāḥ
Vocativekuśeśayākṣe kuśeśayākṣe kuśeśayākṣāḥ
Accusativekuśeśayākṣām kuśeśayākṣe kuśeśayākṣāḥ
Instrumentalkuśeśayākṣayā kuśeśayākṣābhyām kuśeśayākṣābhiḥ
Dativekuśeśayākṣāyai kuśeśayākṣābhyām kuśeśayākṣābhyaḥ
Ablativekuśeśayākṣāyāḥ kuśeśayākṣābhyām kuśeśayākṣābhyaḥ
Genitivekuśeśayākṣāyāḥ kuśeśayākṣayoḥ kuśeśayākṣāṇām
Locativekuśeśayākṣāyām kuśeśayākṣayoḥ kuśeśayākṣāsu

Adverb -kuśeśayākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria