Declension table of ?kuśeśayākṣa

Deva

NeuterSingularDualPlural
Nominativekuśeśayākṣam kuśeśayākṣe kuśeśayākṣāṇi
Vocativekuśeśayākṣa kuśeśayākṣe kuśeśayākṣāṇi
Accusativekuśeśayākṣam kuśeśayākṣe kuśeśayākṣāṇi
Instrumentalkuśeśayākṣeṇa kuśeśayākṣābhyām kuśeśayākṣaiḥ
Dativekuśeśayākṣāya kuśeśayākṣābhyām kuśeśayākṣebhyaḥ
Ablativekuśeśayākṣāt kuśeśayākṣābhyām kuśeśayākṣebhyaḥ
Genitivekuśeśayākṣasya kuśeśayākṣayoḥ kuśeśayākṣāṇām
Locativekuśeśayākṣe kuśeśayākṣayoḥ kuśeśayākṣeṣu

Compound kuśeśayākṣa -

Adverb -kuśeśayākṣam -kuśeśayākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria