Declension table of ?kuśavatī

Deva

FeminineSingularDualPlural
Nominativekuśavatī kuśavatyau kuśavatyaḥ
Vocativekuśavati kuśavatyau kuśavatyaḥ
Accusativekuśavatīm kuśavatyau kuśavatīḥ
Instrumentalkuśavatyā kuśavatībhyām kuśavatībhiḥ
Dativekuśavatyai kuśavatībhyām kuśavatībhyaḥ
Ablativekuśavatyāḥ kuśavatībhyām kuśavatībhyaḥ
Genitivekuśavatyāḥ kuśavatyoḥ kuśavatīnām
Locativekuśavatyām kuśavatyoḥ kuśavatīṣu

Compound kuśavati - kuśavatī -

Adverb -kuśavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria