Declension table of ?kuśavat

Deva

NeuterSingularDualPlural
Nominativekuśavat kuśavantī kuśavatī kuśavanti
Vocativekuśavat kuśavantī kuśavatī kuśavanti
Accusativekuśavat kuśavantī kuśavatī kuśavanti
Instrumentalkuśavatā kuśavadbhyām kuśavadbhiḥ
Dativekuśavate kuśavadbhyām kuśavadbhyaḥ
Ablativekuśavataḥ kuśavadbhyām kuśavadbhyaḥ
Genitivekuśavataḥ kuśavatoḥ kuśavatām
Locativekuśavati kuśavatoḥ kuśavatsu

Adverb -kuśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria