Declension table of ?kuśastamba

Deva

NeuterSingularDualPlural
Nominativekuśastambam kuśastambe kuśastambāni
Vocativekuśastamba kuśastambe kuśastambāni
Accusativekuśastambam kuśastambe kuśastambāni
Instrumentalkuśastambena kuśastambābhyām kuśastambaiḥ
Dativekuśastambāya kuśastambābhyām kuśastambebhyaḥ
Ablativekuśastambāt kuśastambābhyām kuśastambebhyaḥ
Genitivekuśastambasya kuśastambayoḥ kuśastambānām
Locativekuśastambe kuśastambayoḥ kuśastambeṣu

Compound kuśastamba -

Adverb -kuśastambam -kuśastambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria