Declension table of ?kuśastamba

Deva

MasculineSingularDualPlural
Nominativekuśastambaḥ kuśastambau kuśastambāḥ
Vocativekuśastamba kuśastambau kuśastambāḥ
Accusativekuśastambam kuśastambau kuśastambān
Instrumentalkuśastambena kuśastambābhyām kuśastambaiḥ kuśastambebhiḥ
Dativekuśastambāya kuśastambābhyām kuśastambebhyaḥ
Ablativekuśastambāt kuśastambābhyām kuśastambebhyaḥ
Genitivekuśastambasya kuśastambayoḥ kuśastambānām
Locativekuśastambe kuśastambayoḥ kuśastambeṣu

Compound kuśastamba -

Adverb -kuśastambam -kuśastambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria