Declension table of ?kuśarīrabhṛtā

Deva

FeminineSingularDualPlural
Nominativekuśarīrabhṛtā kuśarīrabhṛte kuśarīrabhṛtāḥ
Vocativekuśarīrabhṛte kuśarīrabhṛte kuśarīrabhṛtāḥ
Accusativekuśarīrabhṛtām kuśarīrabhṛte kuśarīrabhṛtāḥ
Instrumentalkuśarīrabhṛtayā kuśarīrabhṛtābhyām kuśarīrabhṛtābhiḥ
Dativekuśarīrabhṛtāyai kuśarīrabhṛtābhyām kuśarīrabhṛtābhyaḥ
Ablativekuśarīrabhṛtāyāḥ kuśarīrabhṛtābhyām kuśarīrabhṛtābhyaḥ
Genitivekuśarīrabhṛtāyāḥ kuśarīrabhṛtayoḥ kuśarīrabhṛtānām
Locativekuśarīrabhṛtāyām kuśarīrabhṛtayoḥ kuśarīrabhṛtāsu

Adverb -kuśarīrabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria