Declension table of ?kuśapuṣpaka

Deva

NeuterSingularDualPlural
Nominativekuśapuṣpakam kuśapuṣpake kuśapuṣpakāṇi
Vocativekuśapuṣpaka kuśapuṣpake kuśapuṣpakāṇi
Accusativekuśapuṣpakam kuśapuṣpake kuśapuṣpakāṇi
Instrumentalkuśapuṣpakeṇa kuśapuṣpakābhyām kuśapuṣpakaiḥ
Dativekuśapuṣpakāya kuśapuṣpakābhyām kuśapuṣpakebhyaḥ
Ablativekuśapuṣpakāt kuśapuṣpakābhyām kuśapuṣpakebhyaḥ
Genitivekuśapuṣpakasya kuśapuṣpakayoḥ kuśapuṣpakāṇām
Locativekuśapuṣpake kuśapuṣpakayoḥ kuśapuṣpakeṣu

Compound kuśapuṣpaka -

Adverb -kuśapuṣpakam -kuśapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria