Declension table of ?kuśapuṣpa

Deva

NeuterSingularDualPlural
Nominativekuśapuṣpam kuśapuṣpe kuśapuṣpāṇi
Vocativekuśapuṣpa kuśapuṣpe kuśapuṣpāṇi
Accusativekuśapuṣpam kuśapuṣpe kuśapuṣpāṇi
Instrumentalkuśapuṣpeṇa kuśapuṣpābhyām kuśapuṣpaiḥ
Dativekuśapuṣpāya kuśapuṣpābhyām kuśapuṣpebhyaḥ
Ablativekuśapuṣpāt kuśapuṣpābhyām kuśapuṣpebhyaḥ
Genitivekuśapuṣpasya kuśapuṣpayoḥ kuśapuṣpāṇām
Locativekuśapuṣpe kuśapuṣpayoḥ kuśapuṣpeṣu

Compound kuśapuṣpa -

Adverb -kuśapuṣpam -kuśapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria