Declension table of ?kuśaprasū

Deva

FeminineSingularDualPlural
Nominativekuśaprasūḥ kuśaprasuvau kuśaprasuvaḥ
Vocativekuśaprasūḥ kuśaprasu kuśaprasuvau kuśaprasuvaḥ
Accusativekuśaprasuvam kuśaprasuvau kuśaprasuvaḥ
Instrumentalkuśaprasuvā kuśaprasūbhyām kuśaprasūbhiḥ
Dativekuśaprasuvai kuśaprasuve kuśaprasūbhyām kuśaprasūbhyaḥ
Ablativekuśaprasuvāḥ kuśaprasuvaḥ kuśaprasūbhyām kuśaprasūbhyaḥ
Genitivekuśaprasuvāḥ kuśaprasuvaḥ kuśaprasuvoḥ kuśaprasūnām kuśaprasuvām
Locativekuśaprasuvi kuśaprasuvām kuśaprasuvoḥ kuśaprasūṣu

Compound kuśaprasū -

Adverb -kuśaprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria