Declension table of ?kuśaplavana

Deva

NeuterSingularDualPlural
Nominativekuśaplavanam kuśaplavane kuśaplavanāni
Vocativekuśaplavana kuśaplavane kuśaplavanāni
Accusativekuśaplavanam kuśaplavane kuśaplavanāni
Instrumentalkuśaplavanena kuśaplavanābhyām kuśaplavanaiḥ
Dativekuśaplavanāya kuśaplavanābhyām kuśaplavanebhyaḥ
Ablativekuśaplavanāt kuśaplavanābhyām kuśaplavanebhyaḥ
Genitivekuśaplavanasya kuśaplavanayoḥ kuśaplavanānām
Locativekuśaplavane kuśaplavanayoḥ kuśaplavaneṣu

Compound kuśaplavana -

Adverb -kuśaplavanam -kuśaplavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria