Declension table of ?kuśapa

Deva

MasculineSingularDualPlural
Nominativekuśapaḥ kuśapau kuśapāḥ
Vocativekuśapa kuśapau kuśapāḥ
Accusativekuśapam kuśapau kuśapān
Instrumentalkuśapena kuśapābhyām kuśapaiḥ kuśapebhiḥ
Dativekuśapāya kuśapābhyām kuśapebhyaḥ
Ablativekuśapāt kuśapābhyām kuśapebhyaḥ
Genitivekuśapasya kuśapayoḥ kuśapānām
Locativekuśape kuśapayoḥ kuśapeṣu

Compound kuśapa -

Adverb -kuśapam -kuśapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria