Declension table of ?kuśanagara

Deva

NeuterSingularDualPlural
Nominativekuśanagaram kuśanagare kuśanagarāṇi
Vocativekuśanagara kuśanagare kuśanagarāṇi
Accusativekuśanagaram kuśanagare kuśanagarāṇi
Instrumentalkuśanagareṇa kuśanagarābhyām kuśanagaraiḥ
Dativekuśanagarāya kuśanagarābhyām kuśanagarebhyaḥ
Ablativekuśanagarāt kuśanagarābhyām kuśanagarebhyaḥ
Genitivekuśanagarasya kuśanagarayoḥ kuśanagarāṇām
Locativekuśanagare kuśanagarayoḥ kuśanagareṣu

Compound kuśanagara -

Adverb -kuśanagaram -kuśanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria