Declension table of ?kuśamuṣṭi

Deva

NeuterSingularDualPlural
Nominativekuśamuṣṭi kuśamuṣṭinī kuśamuṣṭīni
Vocativekuśamuṣṭi kuśamuṣṭinī kuśamuṣṭīni
Accusativekuśamuṣṭi kuśamuṣṭinī kuśamuṣṭīni
Instrumentalkuśamuṣṭinā kuśamuṣṭibhyām kuśamuṣṭibhiḥ
Dativekuśamuṣṭine kuśamuṣṭibhyām kuśamuṣṭibhyaḥ
Ablativekuśamuṣṭinaḥ kuśamuṣṭibhyām kuśamuṣṭibhyaḥ
Genitivekuśamuṣṭinaḥ kuśamuṣṭinoḥ kuśamuṣṭīnām
Locativekuśamuṣṭini kuśamuṣṭinoḥ kuśamuṣṭiṣu

Compound kuśamuṣṭi -

Adverb -kuśamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria