Declension table of ?kuśamālin

Deva

MasculineSingularDualPlural
Nominativekuśamālī kuśamālinau kuśamālinaḥ
Vocativekuśamālin kuśamālinau kuśamālinaḥ
Accusativekuśamālinam kuśamālinau kuśamālinaḥ
Instrumentalkuśamālinā kuśamālibhyām kuśamālibhiḥ
Dativekuśamāline kuśamālibhyām kuśamālibhyaḥ
Ablativekuśamālinaḥ kuśamālibhyām kuśamālibhyaḥ
Genitivekuśamālinaḥ kuśamālinoḥ kuśamālinām
Locativekuśamālini kuśamālinoḥ kuśamāliṣu

Compound kuśamāli -

Adverb -kuśamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria