Declension table of ?kuśalī

Deva

FeminineSingularDualPlural
Nominativekuśalī kuśalyau kuśalyaḥ
Vocativekuśali kuśalyau kuśalyaḥ
Accusativekuśalīm kuśalyau kuśalīḥ
Instrumentalkuśalyā kuśalībhyām kuśalībhiḥ
Dativekuśalyai kuśalībhyām kuśalībhyaḥ
Ablativekuśalyāḥ kuśalībhyām kuśalībhyaḥ
Genitivekuśalyāḥ kuśalyoḥ kuśalīnām
Locativekuśalyām kuśalyoḥ kuśalīṣu

Compound kuśali - kuśalī -

Adverb -kuśali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria