Declension table of ?kuśaletara

Deva

NeuterSingularDualPlural
Nominativekuśaletaram kuśaletare kuśaletarāṇi
Vocativekuśaletara kuśaletare kuśaletarāṇi
Accusativekuśaletaram kuśaletare kuśaletarāṇi
Instrumentalkuśaletareṇa kuśaletarābhyām kuśaletaraiḥ
Dativekuśaletarāya kuśaletarābhyām kuśaletarebhyaḥ
Ablativekuśaletarāt kuśaletarābhyām kuśaletarebhyaḥ
Genitivekuśaletarasya kuśaletarayoḥ kuśaletarāṇām
Locativekuśaletare kuśaletarayoḥ kuśaletareṣu

Compound kuśaletara -

Adverb -kuśaletaram -kuśaletarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria