Declension table of ?kuśalavat

Deva

MasculineSingularDualPlural
Nominativekuśalavān kuśalavantau kuśalavantaḥ
Vocativekuśalavan kuśalavantau kuśalavantaḥ
Accusativekuśalavantam kuśalavantau kuśalavataḥ
Instrumentalkuśalavatā kuśalavadbhyām kuśalavadbhiḥ
Dativekuśalavate kuśalavadbhyām kuśalavadbhyaḥ
Ablativekuśalavataḥ kuśalavadbhyām kuśalavadbhyaḥ
Genitivekuśalavataḥ kuśalavatoḥ kuśalavatām
Locativekuśalavati kuśalavatoḥ kuśalavatsu

Compound kuśalavat -

Adverb -kuśalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria